Declension table of ?mṛgacirbhiṭā

Deva

FeminineSingularDualPlural
Nominativemṛgacirbhiṭā mṛgacirbhiṭe mṛgacirbhiṭāḥ
Vocativemṛgacirbhiṭe mṛgacirbhiṭe mṛgacirbhiṭāḥ
Accusativemṛgacirbhiṭām mṛgacirbhiṭe mṛgacirbhiṭāḥ
Instrumentalmṛgacirbhiṭayā mṛgacirbhiṭābhyām mṛgacirbhiṭābhiḥ
Dativemṛgacirbhiṭāyai mṛgacirbhiṭābhyām mṛgacirbhiṭābhyaḥ
Ablativemṛgacirbhiṭāyāḥ mṛgacirbhiṭābhyām mṛgacirbhiṭābhyaḥ
Genitivemṛgacirbhiṭāyāḥ mṛgacirbhiṭayoḥ mṛgacirbhiṭānām
Locativemṛgacirbhiṭāyām mṛgacirbhiṭayoḥ mṛgacirbhiṭāsu

Adverb -mṛgacirbhiṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria