Declension table of ?mṛgacaiṭaka

Deva

MasculineSingularDualPlural
Nominativemṛgacaiṭakaḥ mṛgacaiṭakau mṛgacaiṭakāḥ
Vocativemṛgacaiṭaka mṛgacaiṭakau mṛgacaiṭakāḥ
Accusativemṛgacaiṭakam mṛgacaiṭakau mṛgacaiṭakān
Instrumentalmṛgacaiṭakena mṛgacaiṭakābhyām mṛgacaiṭakaiḥ mṛgacaiṭakebhiḥ
Dativemṛgacaiṭakāya mṛgacaiṭakābhyām mṛgacaiṭakebhyaḥ
Ablativemṛgacaiṭakāt mṛgacaiṭakābhyām mṛgacaiṭakebhyaḥ
Genitivemṛgacaiṭakasya mṛgacaiṭakayoḥ mṛgacaiṭakānām
Locativemṛgacaiṭake mṛgacaiṭakayoḥ mṛgacaiṭakeṣu

Compound mṛgacaiṭaka -

Adverb -mṛgacaiṭakam -mṛgacaiṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria