Declension table of mṛgacārin

Deva

NeuterSingularDualPlural
Nominativemṛgacāri mṛgacāriṇī mṛgacārīṇi
Vocativemṛgacārin mṛgacāri mṛgacāriṇī mṛgacārīṇi
Accusativemṛgacāri mṛgacāriṇī mṛgacārīṇi
Instrumentalmṛgacāriṇā mṛgacāribhyām mṛgacāribhiḥ
Dativemṛgacāriṇe mṛgacāribhyām mṛgacāribhyaḥ
Ablativemṛgacāriṇaḥ mṛgacāribhyām mṛgacāribhyaḥ
Genitivemṛgacāriṇaḥ mṛgacāriṇoḥ mṛgacāriṇām
Locativemṛgacāriṇi mṛgacāriṇoḥ mṛgacāriṣu

Compound mṛgacāri -

Adverb -mṛgacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria