Declension table of ?mṛgabhakṣā

Deva

FeminineSingularDualPlural
Nominativemṛgabhakṣā mṛgabhakṣe mṛgabhakṣāḥ
Vocativemṛgabhakṣe mṛgabhakṣe mṛgabhakṣāḥ
Accusativemṛgabhakṣām mṛgabhakṣe mṛgabhakṣāḥ
Instrumentalmṛgabhakṣayā mṛgabhakṣābhyām mṛgabhakṣābhiḥ
Dativemṛgabhakṣāyai mṛgabhakṣābhyām mṛgabhakṣābhyaḥ
Ablativemṛgabhakṣāyāḥ mṛgabhakṣābhyām mṛgabhakṣābhyaḥ
Genitivemṛgabhakṣāyāḥ mṛgabhakṣayoḥ mṛgabhakṣāṇām
Locativemṛgabhakṣāyām mṛgabhakṣayoḥ mṛgabhakṣāsu

Adverb -mṛgabhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria