Declension table of ?mṛgabandhinī

Deva

FeminineSingularDualPlural
Nominativemṛgabandhinī mṛgabandhinyau mṛgabandhinyaḥ
Vocativemṛgabandhini mṛgabandhinyau mṛgabandhinyaḥ
Accusativemṛgabandhinīm mṛgabandhinyau mṛgabandhinīḥ
Instrumentalmṛgabandhinyā mṛgabandhinībhyām mṛgabandhinībhiḥ
Dativemṛgabandhinyai mṛgabandhinībhyām mṛgabandhinībhyaḥ
Ablativemṛgabandhinyāḥ mṛgabandhinībhyām mṛgabandhinībhyaḥ
Genitivemṛgabandhinyāḥ mṛgabandhinyoḥ mṛgabandhinīnām
Locativemṛgabandhinyām mṛgabandhinyoḥ mṛgabandhinīṣu

Compound mṛgabandhini - mṛgabandhinī -

Adverb -mṛgabandhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria