Declension table of ?mṛgabālaka

Deva

MasculineSingularDualPlural
Nominativemṛgabālakaḥ mṛgabālakau mṛgabālakāḥ
Vocativemṛgabālaka mṛgabālakau mṛgabālakāḥ
Accusativemṛgabālakam mṛgabālakau mṛgabālakān
Instrumentalmṛgabālakena mṛgabālakābhyām mṛgabālakaiḥ mṛgabālakebhiḥ
Dativemṛgabālakāya mṛgabālakābhyām mṛgabālakebhyaḥ
Ablativemṛgabālakāt mṛgabālakābhyām mṛgabālakebhyaḥ
Genitivemṛgabālakasya mṛgabālakayoḥ mṛgabālakānām
Locativemṛgabālake mṛgabālakayoḥ mṛgabālakeṣu

Compound mṛgabālaka -

Adverb -mṛgabālakam -mṛgabālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria