Declension table of ?mṛgāśana

Deva

MasculineSingularDualPlural
Nominativemṛgāśanaḥ mṛgāśanau mṛgāśanāḥ
Vocativemṛgāśana mṛgāśanau mṛgāśanāḥ
Accusativemṛgāśanam mṛgāśanau mṛgāśanān
Instrumentalmṛgāśanena mṛgāśanābhyām mṛgāśanaiḥ mṛgāśanebhiḥ
Dativemṛgāśanāya mṛgāśanābhyām mṛgāśanebhyaḥ
Ablativemṛgāśanāt mṛgāśanābhyām mṛgāśanebhyaḥ
Genitivemṛgāśanasya mṛgāśanayoḥ mṛgāśanānām
Locativemṛgāśane mṛgāśanayoḥ mṛgāśaneṣu

Compound mṛgāśana -

Adverb -mṛgāśanam -mṛgāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria