Declension table of ?mṛgāvatīcaritra

Deva

NeuterSingularDualPlural
Nominativemṛgāvatīcaritram mṛgāvatīcaritre mṛgāvatīcaritrāṇi
Vocativemṛgāvatīcaritra mṛgāvatīcaritre mṛgāvatīcaritrāṇi
Accusativemṛgāvatīcaritram mṛgāvatīcaritre mṛgāvatīcaritrāṇi
Instrumentalmṛgāvatīcaritreṇa mṛgāvatīcaritrābhyām mṛgāvatīcaritraiḥ
Dativemṛgāvatīcaritrāya mṛgāvatīcaritrābhyām mṛgāvatīcaritrebhyaḥ
Ablativemṛgāvatīcaritrāt mṛgāvatīcaritrābhyām mṛgāvatīcaritrebhyaḥ
Genitivemṛgāvatīcaritrasya mṛgāvatīcaritrayoḥ mṛgāvatīcaritrāṇām
Locativemṛgāvatīcaritre mṛgāvatīcaritrayoḥ mṛgāvatīcaritreṣu

Compound mṛgāvatīcaritra -

Adverb -mṛgāvatīcaritram -mṛgāvatīcaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria