Declension table of mṛgāvatī

Deva

FeminineSingularDualPlural
Nominativemṛgāvatī mṛgāvatyau mṛgāvatyaḥ
Vocativemṛgāvati mṛgāvatyau mṛgāvatyaḥ
Accusativemṛgāvatīm mṛgāvatyau mṛgāvatīḥ
Instrumentalmṛgāvatyā mṛgāvatībhyām mṛgāvatībhiḥ
Dativemṛgāvatyai mṛgāvatībhyām mṛgāvatībhyaḥ
Ablativemṛgāvatyāḥ mṛgāvatībhyām mṛgāvatībhyaḥ
Genitivemṛgāvatyāḥ mṛgāvatyoḥ mṛgāvatīnām
Locativemṛgāvatyām mṛgāvatyoḥ mṛgāvatīṣu

Compound mṛgāvati - mṛgāvatī -

Adverb -mṛgāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria