Declension table of ?mṛgāreṣṭiprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mṛgāreṣṭiprayogaḥ | mṛgāreṣṭiprayogau | mṛgāreṣṭiprayogāḥ |
Vocative | mṛgāreṣṭiprayoga | mṛgāreṣṭiprayogau | mṛgāreṣṭiprayogāḥ |
Accusative | mṛgāreṣṭiprayogam | mṛgāreṣṭiprayogau | mṛgāreṣṭiprayogān |
Instrumental | mṛgāreṣṭiprayogeṇa | mṛgāreṣṭiprayogābhyām | mṛgāreṣṭiprayogaiḥ mṛgāreṣṭiprayogebhiḥ |
Dative | mṛgāreṣṭiprayogāya | mṛgāreṣṭiprayogābhyām | mṛgāreṣṭiprayogebhyaḥ |
Ablative | mṛgāreṣṭiprayogāt | mṛgāreṣṭiprayogābhyām | mṛgāreṣṭiprayogebhyaḥ |
Genitive | mṛgāreṣṭiprayogasya | mṛgāreṣṭiprayogayoḥ | mṛgāreṣṭiprayogāṇām |
Locative | mṛgāreṣṭiprayoge | mṛgāreṣṭiprayogayoḥ | mṛgāreṣṭiprayogeṣu |