Declension table of ?mṛgāreṣṭipaddhati

Deva

FeminineSingularDualPlural
Nominativemṛgāreṣṭipaddhatiḥ mṛgāreṣṭipaddhatī mṛgāreṣṭipaddhatayaḥ
Vocativemṛgāreṣṭipaddhate mṛgāreṣṭipaddhatī mṛgāreṣṭipaddhatayaḥ
Accusativemṛgāreṣṭipaddhatim mṛgāreṣṭipaddhatī mṛgāreṣṭipaddhatīḥ
Instrumentalmṛgāreṣṭipaddhatyā mṛgāreṣṭipaddhatibhyām mṛgāreṣṭipaddhatibhiḥ
Dativemṛgāreṣṭipaddhatyai mṛgāreṣṭipaddhataye mṛgāreṣṭipaddhatibhyām mṛgāreṣṭipaddhatibhyaḥ
Ablativemṛgāreṣṭipaddhatyāḥ mṛgāreṣṭipaddhateḥ mṛgāreṣṭipaddhatibhyām mṛgāreṣṭipaddhatibhyaḥ
Genitivemṛgāreṣṭipaddhatyāḥ mṛgāreṣṭipaddhateḥ mṛgāreṣṭipaddhatyoḥ mṛgāreṣṭipaddhatīnām
Locativemṛgāreṣṭipaddhatyām mṛgāreṣṭipaddhatau mṛgāreṣṭipaddhatyoḥ mṛgāreṣṭipaddhatiṣu

Compound mṛgāreṣṭipaddhati -

Adverb -mṛgāreṣṭipaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria