Declension table of ?mṛgāreṣṭi

Deva

FeminineSingularDualPlural
Nominativemṛgāreṣṭiḥ mṛgāreṣṭī mṛgāreṣṭayaḥ
Vocativemṛgāreṣṭe mṛgāreṣṭī mṛgāreṣṭayaḥ
Accusativemṛgāreṣṭim mṛgāreṣṭī mṛgāreṣṭīḥ
Instrumentalmṛgāreṣṭyā mṛgāreṣṭibhyām mṛgāreṣṭibhiḥ
Dativemṛgāreṣṭyai mṛgāreṣṭaye mṛgāreṣṭibhyām mṛgāreṣṭibhyaḥ
Ablativemṛgāreṣṭyāḥ mṛgāreṣṭeḥ mṛgāreṣṭibhyām mṛgāreṣṭibhyaḥ
Genitivemṛgāreṣṭyāḥ mṛgāreṣṭeḥ mṛgāreṣṭyoḥ mṛgāreṣṭīnām
Locativemṛgāreṣṭyām mṛgāreṣṭau mṛgāreṣṭyoḥ mṛgāreṣṭiṣu

Compound mṛgāreṣṭi -

Adverb -mṛgāreṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria