Declension table of ?mṛgāntaka

Deva

MasculineSingularDualPlural
Nominativemṛgāntakaḥ mṛgāntakau mṛgāntakāḥ
Vocativemṛgāntaka mṛgāntakau mṛgāntakāḥ
Accusativemṛgāntakam mṛgāntakau mṛgāntakān
Instrumentalmṛgāntakena mṛgāntakābhyām mṛgāntakaiḥ mṛgāntakebhiḥ
Dativemṛgāntakāya mṛgāntakābhyām mṛgāntakebhyaḥ
Ablativemṛgāntakāt mṛgāntakābhyām mṛgāntakebhyaḥ
Genitivemṛgāntakasya mṛgāntakayoḥ mṛgāntakānām
Locativemṛgāntake mṛgāntakayoḥ mṛgāntakeṣu

Compound mṛgāntaka -

Adverb -mṛgāntakam -mṛgāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria