Declension table of ?mṛgākhara

Deva

MasculineSingularDualPlural
Nominativemṛgākharaḥ mṛgākharau mṛgākharāḥ
Vocativemṛgākhara mṛgākharau mṛgākharāḥ
Accusativemṛgākharam mṛgākharau mṛgākharān
Instrumentalmṛgākhareṇa mṛgākharābhyām mṛgākharaiḥ mṛgākharebhiḥ
Dativemṛgākharāya mṛgākharābhyām mṛgākharebhyaḥ
Ablativemṛgākharāt mṛgākharābhyām mṛgākharebhyaḥ
Genitivemṛgākharasya mṛgākharayoḥ mṛgākharāṇām
Locativemṛgākhare mṛgākharayoḥ mṛgākhareṣu

Compound mṛgākhara -

Adverb -mṛgākharam -mṛgākharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria