Declension table of ?mṛgājira

Deva

NeuterSingularDualPlural
Nominativemṛgājiram mṛgājire mṛgājirāṇi
Vocativemṛgājira mṛgājire mṛgājirāṇi
Accusativemṛgājiram mṛgājire mṛgājirāṇi
Instrumentalmṛgājireṇa mṛgājirābhyām mṛgājiraiḥ
Dativemṛgājirāya mṛgājirābhyām mṛgājirebhyaḥ
Ablativemṛgājirāt mṛgājirābhyām mṛgājirebhyaḥ
Genitivemṛgājirasya mṛgājirayoḥ mṛgājirāṇām
Locativemṛgājire mṛgājirayoḥ mṛgājireṣu

Compound mṛgājira -

Adverb -mṛgājiram -mṛgājirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria