Declension table of ?mṛgājina

Deva

NeuterSingularDualPlural
Nominativemṛgājinam mṛgājine mṛgājināni
Vocativemṛgājina mṛgājine mṛgājināni
Accusativemṛgājinam mṛgājine mṛgājināni
Instrumentalmṛgājinena mṛgājinābhyām mṛgājinaiḥ
Dativemṛgājināya mṛgājinābhyām mṛgājinebhyaḥ
Ablativemṛgājināt mṛgājinābhyām mṛgājinebhyaḥ
Genitivemṛgājinasya mṛgājinayoḥ mṛgājinānām
Locativemṛgājine mṛgājinayoḥ mṛgājineṣu

Compound mṛgājina -

Adverb -mṛgājinam -mṛgājināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria