Declension table of ?mṛgājīva

Deva

MasculineSingularDualPlural
Nominativemṛgājīvaḥ mṛgājīvau mṛgājīvāḥ
Vocativemṛgājīva mṛgājīvau mṛgājīvāḥ
Accusativemṛgājīvam mṛgājīvau mṛgājīvān
Instrumentalmṛgājīvena mṛgājīvābhyām mṛgājīvaiḥ mṛgājīvebhiḥ
Dativemṛgājīvāya mṛgājīvābhyām mṛgājīvebhyaḥ
Ablativemṛgājīvāt mṛgājīvābhyām mṛgājīvebhyaḥ
Genitivemṛgājīvasya mṛgājīvayoḥ mṛgājīvānām
Locativemṛgājīve mṛgājīvayoḥ mṛgājīveṣu

Compound mṛgājīva -

Adverb -mṛgājīvam -mṛgājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria