Declension table of mṛgāṅkavatī

Deva

FeminineSingularDualPlural
Nominativemṛgāṅkavatī mṛgāṅkavatyau mṛgāṅkavatyaḥ
Vocativemṛgāṅkavati mṛgāṅkavatyau mṛgāṅkavatyaḥ
Accusativemṛgāṅkavatīm mṛgāṅkavatyau mṛgāṅkavatīḥ
Instrumentalmṛgāṅkavatyā mṛgāṅkavatībhyām mṛgāṅkavatībhiḥ
Dativemṛgāṅkavatyai mṛgāṅkavatībhyām mṛgāṅkavatībhyaḥ
Ablativemṛgāṅkavatyāḥ mṛgāṅkavatībhyām mṛgāṅkavatībhyaḥ
Genitivemṛgāṅkavatyāḥ mṛgāṅkavatyoḥ mṛgāṅkavatīnām
Locativemṛgāṅkavatyām mṛgāṅkavatyoḥ mṛgāṅkavatīṣu

Compound mṛgāṅkavati - mṛgāṅkavatī -

Adverb -mṛgāṅkavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria