Declension table of ?mṛgāṅkatanaya

Deva

MasculineSingularDualPlural
Nominativemṛgāṅkatanayaḥ mṛgāṅkatanayau mṛgāṅkatanayāḥ
Vocativemṛgāṅkatanaya mṛgāṅkatanayau mṛgāṅkatanayāḥ
Accusativemṛgāṅkatanayam mṛgāṅkatanayau mṛgāṅkatanayān
Instrumentalmṛgāṅkatanayena mṛgāṅkatanayābhyām mṛgāṅkatanayaiḥ mṛgāṅkatanayebhiḥ
Dativemṛgāṅkatanayāya mṛgāṅkatanayābhyām mṛgāṅkatanayebhyaḥ
Ablativemṛgāṅkatanayāt mṛgāṅkatanayābhyām mṛgāṅkatanayebhyaḥ
Genitivemṛgāṅkatanayasya mṛgāṅkatanayayoḥ mṛgāṅkatanayānām
Locativemṛgāṅkatanaye mṛgāṅkatanayayoḥ mṛgāṅkatanayeṣu

Compound mṛgāṅkatanaya -

Adverb -mṛgāṅkatanayam -mṛgāṅkatanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria