Declension table of ?mṛgāṅkasena

Deva

MasculineSingularDualPlural
Nominativemṛgāṅkasenaḥ mṛgāṅkasenau mṛgāṅkasenāḥ
Vocativemṛgāṅkasena mṛgāṅkasenau mṛgāṅkasenāḥ
Accusativemṛgāṅkasenam mṛgāṅkasenau mṛgāṅkasenān
Instrumentalmṛgāṅkasenena mṛgāṅkasenābhyām mṛgāṅkasenaiḥ mṛgāṅkasenebhiḥ
Dativemṛgāṅkasenāya mṛgāṅkasenābhyām mṛgāṅkasenebhyaḥ
Ablativemṛgāṅkasenāt mṛgāṅkasenābhyām mṛgāṅkasenebhyaḥ
Genitivemṛgāṅkasenasya mṛgāṅkasenayoḥ mṛgāṅkasenānām
Locativemṛgāṅkasene mṛgāṅkasenayoḥ mṛgāṅkaseneṣu

Compound mṛgāṅkasena -

Adverb -mṛgāṅkasenam -mṛgāṅkasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria