Declension table of ?mṛgāṅkarkṣa

Deva

NeuterSingularDualPlural
Nominativemṛgāṅkarkṣam mṛgāṅkarkṣe mṛgāṅkarkṣāṇi
Vocativemṛgāṅkarkṣa mṛgāṅkarkṣe mṛgāṅkarkṣāṇi
Accusativemṛgāṅkarkṣam mṛgāṅkarkṣe mṛgāṅkarkṣāṇi
Instrumentalmṛgāṅkarkṣeṇa mṛgāṅkarkṣābhyām mṛgāṅkarkṣaiḥ
Dativemṛgāṅkarkṣāya mṛgāṅkarkṣābhyām mṛgāṅkarkṣebhyaḥ
Ablativemṛgāṅkarkṣāt mṛgāṅkarkṣābhyām mṛgāṅkarkṣebhyaḥ
Genitivemṛgāṅkarkṣasya mṛgāṅkarkṣayoḥ mṛgāṅkarkṣāṇām
Locativemṛgāṅkarkṣe mṛgāṅkarkṣayoḥ mṛgāṅkarkṣeṣu

Compound mṛgāṅkarkṣa -

Adverb -mṛgāṅkarkṣam -mṛgāṅkarkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria