Declension table of ?mṛgāṅkarasa

Deva

MasculineSingularDualPlural
Nominativemṛgāṅkarasaḥ mṛgāṅkarasau mṛgāṅkarasāḥ
Vocativemṛgāṅkarasa mṛgāṅkarasau mṛgāṅkarasāḥ
Accusativemṛgāṅkarasam mṛgāṅkarasau mṛgāṅkarasān
Instrumentalmṛgāṅkarasena mṛgāṅkarasābhyām mṛgāṅkarasaiḥ mṛgāṅkarasebhiḥ
Dativemṛgāṅkarasāya mṛgāṅkarasābhyām mṛgāṅkarasebhyaḥ
Ablativemṛgāṅkarasāt mṛgāṅkarasābhyām mṛgāṅkarasebhyaḥ
Genitivemṛgāṅkarasasya mṛgāṅkarasayoḥ mṛgāṅkarasānām
Locativemṛgāṅkarase mṛgāṅkarasayoḥ mṛgāṅkaraseṣu

Compound mṛgāṅkarasa -

Adverb -mṛgāṅkarasam -mṛgāṅkarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria