Declension table of ?mṛgāṅkamūrti

Deva

MasculineSingularDualPlural
Nominativemṛgāṅkamūrtiḥ mṛgāṅkamūrtī mṛgāṅkamūrtayaḥ
Vocativemṛgāṅkamūrte mṛgāṅkamūrtī mṛgāṅkamūrtayaḥ
Accusativemṛgāṅkamūrtim mṛgāṅkamūrtī mṛgāṅkamūrtīn
Instrumentalmṛgāṅkamūrtinā mṛgāṅkamūrtibhyām mṛgāṅkamūrtibhiḥ
Dativemṛgāṅkamūrtaye mṛgāṅkamūrtibhyām mṛgāṅkamūrtibhyaḥ
Ablativemṛgāṅkamūrteḥ mṛgāṅkamūrtibhyām mṛgāṅkamūrtibhyaḥ
Genitivemṛgāṅkamūrteḥ mṛgāṅkamūrtyoḥ mṛgāṅkamūrtīnām
Locativemṛgāṅkamūrtau mṛgāṅkamūrtyoḥ mṛgāṅkamūrtiṣu

Compound mṛgāṅkamūrti -

Adverb -mṛgāṅkamūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria