Declension table of ?mṛgāṅkamauli

Deva

MasculineSingularDualPlural
Nominativemṛgāṅkamauliḥ mṛgāṅkamaulī mṛgāṅkamaulayaḥ
Vocativemṛgāṅkamaule mṛgāṅkamaulī mṛgāṅkamaulayaḥ
Accusativemṛgāṅkamaulim mṛgāṅkamaulī mṛgāṅkamaulīn
Instrumentalmṛgāṅkamaulinā mṛgāṅkamaulibhyām mṛgāṅkamaulibhiḥ
Dativemṛgāṅkamaulaye mṛgāṅkamaulibhyām mṛgāṅkamaulibhyaḥ
Ablativemṛgāṅkamauleḥ mṛgāṅkamaulibhyām mṛgāṅkamaulibhyaḥ
Genitivemṛgāṅkamauleḥ mṛgāṅkamaulyoḥ mṛgāṅkamaulīnām
Locativemṛgāṅkamaulau mṛgāṅkamaulyoḥ mṛgāṅkamauliṣu

Compound mṛgāṅkamauli -

Adverb -mṛgāṅkamauli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria