Declension table of ?mṛgāṅkamālā

Deva

FeminineSingularDualPlural
Nominativemṛgāṅkamālā mṛgāṅkamāle mṛgāṅkamālāḥ
Vocativemṛgāṅkamāle mṛgāṅkamāle mṛgāṅkamālāḥ
Accusativemṛgāṅkamālām mṛgāṅkamāle mṛgāṅkamālāḥ
Instrumentalmṛgāṅkamālayā mṛgāṅkamālābhyām mṛgāṅkamālābhiḥ
Dativemṛgāṅkamālāyai mṛgāṅkamālābhyām mṛgāṅkamālābhyaḥ
Ablativemṛgāṅkamālāyāḥ mṛgāṅkamālābhyām mṛgāṅkamālābhyaḥ
Genitivemṛgāṅkamālāyāḥ mṛgāṅkamālayoḥ mṛgāṅkamālānām
Locativemṛgāṅkamālāyām mṛgāṅkamālayoḥ mṛgāṅkamālāsu

Adverb -mṛgāṅkamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria