Declension table of ?mṛgāṅkamaṇi

Deva

MasculineSingularDualPlural
Nominativemṛgāṅkamaṇiḥ mṛgāṅkamaṇī mṛgāṅkamaṇayaḥ
Vocativemṛgāṅkamaṇe mṛgāṅkamaṇī mṛgāṅkamaṇayaḥ
Accusativemṛgāṅkamaṇim mṛgāṅkamaṇī mṛgāṅkamaṇīn
Instrumentalmṛgāṅkamaṇinā mṛgāṅkamaṇibhyām mṛgāṅkamaṇibhiḥ
Dativemṛgāṅkamaṇaye mṛgāṅkamaṇibhyām mṛgāṅkamaṇibhyaḥ
Ablativemṛgāṅkamaṇeḥ mṛgāṅkamaṇibhyām mṛgāṅkamaṇibhyaḥ
Genitivemṛgāṅkamaṇeḥ mṛgāṅkamaṇyoḥ mṛgāṅkamaṇīnām
Locativemṛgāṅkamaṇau mṛgāṅkamaṇyoḥ mṛgāṅkamaṇiṣu

Compound mṛgāṅkamaṇi -

Adverb -mṛgāṅkamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria