Declension table of ?mṛgāṅkalekhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mṛgāṅkalekhā | mṛgāṅkalekhe | mṛgāṅkalekhāḥ |
Vocative | mṛgāṅkalekhe | mṛgāṅkalekhe | mṛgāṅkalekhāḥ |
Accusative | mṛgāṅkalekhām | mṛgāṅkalekhe | mṛgāṅkalekhāḥ |
Instrumental | mṛgāṅkalekhayā | mṛgāṅkalekhābhyām | mṛgāṅkalekhābhiḥ |
Dative | mṛgāṅkalekhāyai | mṛgāṅkalekhābhyām | mṛgāṅkalekhābhyaḥ |
Ablative | mṛgāṅkalekhāyāḥ | mṛgāṅkalekhābhyām | mṛgāṅkalekhābhyaḥ |
Genitive | mṛgāṅkalekhāyāḥ | mṛgāṅkalekhayoḥ | mṛgāṅkalekhānām |
Locative | mṛgāṅkalekhāyām | mṛgāṅkalekhayoḥ | mṛgāṅkalekhāsu |