Declension table of ?mṛgāṅkalekhā

Deva

FeminineSingularDualPlural
Nominativemṛgāṅkalekhā mṛgāṅkalekhe mṛgāṅkalekhāḥ
Vocativemṛgāṅkalekhe mṛgāṅkalekhe mṛgāṅkalekhāḥ
Accusativemṛgāṅkalekhām mṛgāṅkalekhe mṛgāṅkalekhāḥ
Instrumentalmṛgāṅkalekhayā mṛgāṅkalekhābhyām mṛgāṅkalekhābhiḥ
Dativemṛgāṅkalekhāyai mṛgāṅkalekhābhyām mṛgāṅkalekhābhyaḥ
Ablativemṛgāṅkalekhāyāḥ mṛgāṅkalekhābhyām mṛgāṅkalekhābhyaḥ
Genitivemṛgāṅkalekhāyāḥ mṛgāṅkalekhayoḥ mṛgāṅkalekhānām
Locativemṛgāṅkalekhāyām mṛgāṅkalekhayoḥ mṛgāṅkalekhāsu

Adverb -mṛgāṅkalekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria