Declension table of ?mṛgāṅkalekha

Deva

MasculineSingularDualPlural
Nominativemṛgāṅkalekhaḥ mṛgāṅkalekhau mṛgāṅkalekhāḥ
Vocativemṛgāṅkalekha mṛgāṅkalekhau mṛgāṅkalekhāḥ
Accusativemṛgāṅkalekham mṛgāṅkalekhau mṛgāṅkalekhān
Instrumentalmṛgāṅkalekhena mṛgāṅkalekhābhyām mṛgāṅkalekhaiḥ mṛgāṅkalekhebhiḥ
Dativemṛgāṅkalekhāya mṛgāṅkalekhābhyām mṛgāṅkalekhebhyaḥ
Ablativemṛgāṅkalekhāt mṛgāṅkalekhābhyām mṛgāṅkalekhebhyaḥ
Genitivemṛgāṅkalekhasya mṛgāṅkalekhayoḥ mṛgāṅkalekhānām
Locativemṛgāṅkalekhe mṛgāṅkalekhayoḥ mṛgāṅkalekheṣu

Compound mṛgāṅkalekha -

Adverb -mṛgāṅkalekham -mṛgāṅkalekhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria