Declension table of ?mṛgāṅkagupta

Deva

MasculineSingularDualPlural
Nominativemṛgāṅkaguptaḥ mṛgāṅkaguptau mṛgāṅkaguptāḥ
Vocativemṛgāṅkagupta mṛgāṅkaguptau mṛgāṅkaguptāḥ
Accusativemṛgāṅkaguptam mṛgāṅkaguptau mṛgāṅkaguptān
Instrumentalmṛgāṅkaguptena mṛgāṅkaguptābhyām mṛgāṅkaguptaiḥ mṛgāṅkaguptebhiḥ
Dativemṛgāṅkaguptāya mṛgāṅkaguptābhyām mṛgāṅkaguptebhyaḥ
Ablativemṛgāṅkaguptāt mṛgāṅkaguptābhyām mṛgāṅkaguptebhyaḥ
Genitivemṛgāṅkaguptasya mṛgāṅkaguptayoḥ mṛgāṅkaguptānām
Locativemṛgāṅkagupte mṛgāṅkaguptayoḥ mṛgāṅkagupteṣu

Compound mṛgāṅkagupta -

Adverb -mṛgāṅkaguptam -mṛgāṅkaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria