Declension table of ?mṛgāṅkadattīyā

Deva

FeminineSingularDualPlural
Nominativemṛgāṅkadattīyā mṛgāṅkadattīye mṛgāṅkadattīyāḥ
Vocativemṛgāṅkadattīye mṛgāṅkadattīye mṛgāṅkadattīyāḥ
Accusativemṛgāṅkadattīyām mṛgāṅkadattīye mṛgāṅkadattīyāḥ
Instrumentalmṛgāṅkadattīyayā mṛgāṅkadattīyābhyām mṛgāṅkadattīyābhiḥ
Dativemṛgāṅkadattīyāyai mṛgāṅkadattīyābhyām mṛgāṅkadattīyābhyaḥ
Ablativemṛgāṅkadattīyāyāḥ mṛgāṅkadattīyābhyām mṛgāṅkadattīyābhyaḥ
Genitivemṛgāṅkadattīyāyāḥ mṛgāṅkadattīyayoḥ mṛgāṅkadattīyānām
Locativemṛgāṅkadattīyāyām mṛgāṅkadattīyayoḥ mṛgāṅkadattīyāsu

Adverb -mṛgāṅkadattīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria