Declension table of ?mṛgāṅkadattīya

Deva

MasculineSingularDualPlural
Nominativemṛgāṅkadattīyaḥ mṛgāṅkadattīyau mṛgāṅkadattīyāḥ
Vocativemṛgāṅkadattīya mṛgāṅkadattīyau mṛgāṅkadattīyāḥ
Accusativemṛgāṅkadattīyam mṛgāṅkadattīyau mṛgāṅkadattīyān
Instrumentalmṛgāṅkadattīyena mṛgāṅkadattīyābhyām mṛgāṅkadattīyaiḥ mṛgāṅkadattīyebhiḥ
Dativemṛgāṅkadattīyāya mṛgāṅkadattīyābhyām mṛgāṅkadattīyebhyaḥ
Ablativemṛgāṅkadattīyāt mṛgāṅkadattīyābhyām mṛgāṅkadattīyebhyaḥ
Genitivemṛgāṅkadattīyasya mṛgāṅkadattīyayoḥ mṛgāṅkadattīyānām
Locativemṛgāṅkadattīye mṛgāṅkadattīyayoḥ mṛgāṅkadattīyeṣu

Compound mṛgāṅkadattīya -

Adverb -mṛgāṅkadattīyam -mṛgāṅkadattīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria