Declension table of ?mṛgāṅkabandhu

Deva

MasculineSingularDualPlural
Nominativemṛgāṅkabandhuḥ mṛgāṅkabandhū mṛgāṅkabandhavaḥ
Vocativemṛgāṅkabandho mṛgāṅkabandhū mṛgāṅkabandhavaḥ
Accusativemṛgāṅkabandhum mṛgāṅkabandhū mṛgāṅkabandhūn
Instrumentalmṛgāṅkabandhunā mṛgāṅkabandhubhyām mṛgāṅkabandhubhiḥ
Dativemṛgāṅkabandhave mṛgāṅkabandhubhyām mṛgāṅkabandhubhyaḥ
Ablativemṛgāṅkabandhoḥ mṛgāṅkabandhubhyām mṛgāṅkabandhubhyaḥ
Genitivemṛgāṅkabandhoḥ mṛgāṅkabandhvoḥ mṛgāṅkabandhūnām
Locativemṛgāṅkabandhau mṛgāṅkabandhvoḥ mṛgāṅkabandhuṣu

Compound mṛgāṅkabandhu -

Adverb -mṛgāṅkabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria