Declension table of ?mṛgāṅganā

Deva

FeminineSingularDualPlural
Nominativemṛgāṅganā mṛgāṅgane mṛgāṅganāḥ
Vocativemṛgāṅgane mṛgāṅgane mṛgāṅganāḥ
Accusativemṛgāṅganām mṛgāṅgane mṛgāṅganāḥ
Instrumentalmṛgāṅganayā mṛgāṅganābhyām mṛgāṅganābhiḥ
Dativemṛgāṅganāyai mṛgāṅganābhyām mṛgāṅganābhyaḥ
Ablativemṛgāṅganāyāḥ mṛgāṅganābhyām mṛgāṅganābhyaḥ
Genitivemṛgāṅganāyāḥ mṛgāṅganayoḥ mṛgāṅganānām
Locativemṛgāṅganāyām mṛgāṅganayoḥ mṛgāṅganāsu

Adverb -mṛgāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria