Declension table of ?mṛgādhirāja

Deva

MasculineSingularDualPlural
Nominativemṛgādhirājaḥ mṛgādhirājau mṛgādhirājāḥ
Vocativemṛgādhirāja mṛgādhirājau mṛgādhirājāḥ
Accusativemṛgādhirājam mṛgādhirājau mṛgādhirājān
Instrumentalmṛgādhirājena mṛgādhirājābhyām mṛgādhirājaiḥ mṛgādhirājebhiḥ
Dativemṛgādhirājāya mṛgādhirājābhyām mṛgādhirājebhyaḥ
Ablativemṛgādhirājāt mṛgādhirājābhyām mṛgādhirājebhyaḥ
Genitivemṛgādhirājasya mṛgādhirājayoḥ mṛgādhirājānām
Locativemṛgādhirāje mṛgādhirājayoḥ mṛgādhirājeṣu

Compound mṛgādhirāja -

Adverb -mṛgādhirājam -mṛgādhirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria