Declension table of ?mṛgādhipatya

Deva

NeuterSingularDualPlural
Nominativemṛgādhipatyam mṛgādhipatye mṛgādhipatyāni
Vocativemṛgādhipatya mṛgādhipatye mṛgādhipatyāni
Accusativemṛgādhipatyam mṛgādhipatye mṛgādhipatyāni
Instrumentalmṛgādhipatyena mṛgādhipatyābhyām mṛgādhipatyaiḥ
Dativemṛgādhipatyāya mṛgādhipatyābhyām mṛgādhipatyebhyaḥ
Ablativemṛgādhipatyāt mṛgādhipatyābhyām mṛgādhipatyebhyaḥ
Genitivemṛgādhipatyasya mṛgādhipatyayoḥ mṛgādhipatyānām
Locativemṛgādhipatye mṛgādhipatyayoḥ mṛgādhipatyeṣu

Compound mṛgādhipatya -

Adverb -mṛgādhipatyam -mṛgādhipatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria