Declension table of ?mṛgādhipa

Deva

MasculineSingularDualPlural
Nominativemṛgādhipaḥ mṛgādhipau mṛgādhipāḥ
Vocativemṛgādhipa mṛgādhipau mṛgādhipāḥ
Accusativemṛgādhipam mṛgādhipau mṛgādhipān
Instrumentalmṛgādhipena mṛgādhipābhyām mṛgādhipaiḥ mṛgādhipebhiḥ
Dativemṛgādhipāya mṛgādhipābhyām mṛgādhipebhyaḥ
Ablativemṛgādhipāt mṛgādhipābhyām mṛgādhipebhyaḥ
Genitivemṛgādhipasya mṛgādhipayoḥ mṛgādhipānām
Locativemṛgādhipe mṛgādhipayoḥ mṛgādhipeṣu

Compound mṛgādhipa -

Adverb -mṛgādhipam -mṛgādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria