Declension table of ?mṛgādanī

Deva

FeminineSingularDualPlural
Nominativemṛgādanī mṛgādanyau mṛgādanyaḥ
Vocativemṛgādani mṛgādanyau mṛgādanyaḥ
Accusativemṛgādanīm mṛgādanyau mṛgādanīḥ
Instrumentalmṛgādanyā mṛgādanībhyām mṛgādanībhiḥ
Dativemṛgādanyai mṛgādanībhyām mṛgādanībhyaḥ
Ablativemṛgādanyāḥ mṛgādanībhyām mṛgādanībhyaḥ
Genitivemṛgādanyāḥ mṛgādanyoḥ mṛgādanīnām
Locativemṛgādanyām mṛgādanyoḥ mṛgādanīṣu

Compound mṛgādani - mṛgādanī -

Adverb -mṛgādani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria