Declension table of ?mṛgāda

Deva

MasculineSingularDualPlural
Nominativemṛgādaḥ mṛgādau mṛgādāḥ
Vocativemṛgāda mṛgādau mṛgādāḥ
Accusativemṛgādam mṛgādau mṛgādān
Instrumentalmṛgādena mṛgādābhyām mṛgādaiḥ mṛgādebhiḥ
Dativemṛgādāya mṛgādābhyām mṛgādebhyaḥ
Ablativemṛgādāt mṛgādābhyām mṛgādebhyaḥ
Genitivemṛgādasya mṛgādayoḥ mṛgādānām
Locativemṛgāde mṛgādayoḥ mṛgādeṣu

Compound mṛgāda -

Adverb -mṛgādam -mṛgādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria