Declension table of ?mṛgāṭavī

Deva

FeminineSingularDualPlural
Nominativemṛgāṭavī mṛgāṭavyau mṛgāṭavyaḥ
Vocativemṛgāṭavi mṛgāṭavyau mṛgāṭavyaḥ
Accusativemṛgāṭavīm mṛgāṭavyau mṛgāṭavīḥ
Instrumentalmṛgāṭavyā mṛgāṭavībhyām mṛgāṭavībhiḥ
Dativemṛgāṭavyai mṛgāṭavībhyām mṛgāṭavībhyaḥ
Ablativemṛgāṭavyāḥ mṛgāṭavībhyām mṛgāṭavībhyaḥ
Genitivemṛgāṭavyāḥ mṛgāṭavyoḥ mṛgāṭavīnām
Locativemṛgāṭavyām mṛgāṭavyoḥ mṛgāṭavīṣu

Compound mṛgāṭavi - mṛgāṭavī -

Adverb -mṛgāṭavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria