Declension table of ?mṛgāṣṭaka

Deva

NeuterSingularDualPlural
Nominativemṛgāṣṭakam mṛgāṣṭake mṛgāṣṭakāni
Vocativemṛgāṣṭaka mṛgāṣṭake mṛgāṣṭakāni
Accusativemṛgāṣṭakam mṛgāṣṭake mṛgāṣṭakāni
Instrumentalmṛgāṣṭakena mṛgāṣṭakābhyām mṛgāṣṭakaiḥ
Dativemṛgāṣṭakāya mṛgāṣṭakābhyām mṛgāṣṭakebhyaḥ
Ablativemṛgāṣṭakāt mṛgāṣṭakābhyām mṛgāṣṭakebhyaḥ
Genitivemṛgāṣṭakasya mṛgāṣṭakayoḥ mṛgāṣṭakānām
Locativemṛgāṣṭake mṛgāṣṭakayoḥ mṛgāṣṭakeṣu

Compound mṛgāṣṭaka -

Adverb -mṛgāṣṭakam -mṛgāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria