Declension table of ?mṛgāṇḍakī

Deva

FeminineSingularDualPlural
Nominativemṛgāṇḍakī mṛgāṇḍakyau mṛgāṇḍakyaḥ
Vocativemṛgāṇḍaki mṛgāṇḍakyau mṛgāṇḍakyaḥ
Accusativemṛgāṇḍakīm mṛgāṇḍakyau mṛgāṇḍakīḥ
Instrumentalmṛgāṇḍakyā mṛgāṇḍakībhyām mṛgāṇḍakībhiḥ
Dativemṛgāṇḍakyai mṛgāṇḍakībhyām mṛgāṇḍakībhyaḥ
Ablativemṛgāṇḍakyāḥ mṛgāṇḍakībhyām mṛgāṇḍakībhyaḥ
Genitivemṛgāṇḍakyāḥ mṛgāṇḍakyoḥ mṛgāṇḍakīnām
Locativemṛgāṇḍakyām mṛgāṇḍakyoḥ mṛgāṇḍakīṣu

Compound mṛgāṇḍaki - mṛgāṇḍakī -

Adverb -mṛgāṇḍaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria