Declension table of ?mṛgāṇḍajā

Deva

FeminineSingularDualPlural
Nominativemṛgāṇḍajā mṛgāṇḍaje mṛgāṇḍajāḥ
Vocativemṛgāṇḍaje mṛgāṇḍaje mṛgāṇḍajāḥ
Accusativemṛgāṇḍajām mṛgāṇḍaje mṛgāṇḍajāḥ
Instrumentalmṛgāṇḍajayā mṛgāṇḍajābhyām mṛgāṇḍajābhiḥ
Dativemṛgāṇḍajāyai mṛgāṇḍajābhyām mṛgāṇḍajābhyaḥ
Ablativemṛgāṇḍajāyāḥ mṛgāṇḍajābhyām mṛgāṇḍajābhyaḥ
Genitivemṛgāṇḍajāyāḥ mṛgāṇḍajayoḥ mṛgāṇḍajānām
Locativemṛgāṇḍajāyām mṛgāṇḍajayoḥ mṛgāṇḍajāsu

Adverb -mṛgāṇḍajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria