Declension table of ?mṛgaṭaṅka

Deva

MasculineSingularDualPlural
Nominativemṛgaṭaṅkaḥ mṛgaṭaṅkau mṛgaṭaṅkāḥ
Vocativemṛgaṭaṅka mṛgaṭaṅkau mṛgaṭaṅkāḥ
Accusativemṛgaṭaṅkam mṛgaṭaṅkau mṛgaṭaṅkān
Instrumentalmṛgaṭaṅkena mṛgaṭaṅkābhyām mṛgaṭaṅkaiḥ mṛgaṭaṅkebhiḥ
Dativemṛgaṭaṅkāya mṛgaṭaṅkābhyām mṛgaṭaṅkebhyaḥ
Ablativemṛgaṭaṅkāt mṛgaṭaṅkābhyām mṛgaṭaṅkebhyaḥ
Genitivemṛgaṭaṅkasya mṛgaṭaṅkayoḥ mṛgaṭaṅkānām
Locativemṛgaṭaṅke mṛgaṭaṅkayoḥ mṛgaṭaṅkeṣu

Compound mṛgaṭaṅka -

Adverb -mṛgaṭaṅkam -mṛgaṭaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria