Declension table of ?mṛgaṇyu

Deva

MasculineSingularDualPlural
Nominativemṛgaṇyuḥ mṛgaṇyū mṛgaṇyavaḥ
Vocativemṛgaṇyo mṛgaṇyū mṛgaṇyavaḥ
Accusativemṛgaṇyum mṛgaṇyū mṛgaṇyūn
Instrumentalmṛgaṇyunā mṛgaṇyubhyām mṛgaṇyubhiḥ
Dativemṛgaṇyave mṛgaṇyubhyām mṛgaṇyubhyaḥ
Ablativemṛgaṇyoḥ mṛgaṇyubhyām mṛgaṇyubhyaḥ
Genitivemṛgaṇyoḥ mṛgaṇyvoḥ mṛgaṇyūnām
Locativemṛgaṇyau mṛgaṇyvoḥ mṛgaṇyuṣu

Compound mṛgaṇyu -

Adverb -mṛgaṇyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria