Declension table of ?mṛdvavagraha

Deva

MasculineSingularDualPlural
Nominativemṛdvavagrahaḥ mṛdvavagrahau mṛdvavagrahāḥ
Vocativemṛdvavagraha mṛdvavagrahau mṛdvavagrahāḥ
Accusativemṛdvavagraham mṛdvavagrahau mṛdvavagrahān
Instrumentalmṛdvavagraheṇa mṛdvavagrahābhyām mṛdvavagrahaiḥ mṛdvavagrahebhiḥ
Dativemṛdvavagrahāya mṛdvavagrahābhyām mṛdvavagrahebhyaḥ
Ablativemṛdvavagrahāt mṛdvavagrahābhyām mṛdvavagrahebhyaḥ
Genitivemṛdvavagrahasya mṛdvavagrahayoḥ mṛdvavagrahāṇām
Locativemṛdvavagrahe mṛdvavagrahayoḥ mṛdvavagraheṣu

Compound mṛdvavagraha -

Adverb -mṛdvavagraham -mṛdvavagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria