Declension table of ?mṛdvaṅgī

Deva

FeminineSingularDualPlural
Nominativemṛdvaṅgī mṛdvaṅgyau mṛdvaṅgyaḥ
Vocativemṛdvaṅgi mṛdvaṅgyau mṛdvaṅgyaḥ
Accusativemṛdvaṅgīm mṛdvaṅgyau mṛdvaṅgīḥ
Instrumentalmṛdvaṅgyā mṛdvaṅgībhyām mṛdvaṅgībhiḥ
Dativemṛdvaṅgyai mṛdvaṅgībhyām mṛdvaṅgībhyaḥ
Ablativemṛdvaṅgyāḥ mṛdvaṅgībhyām mṛdvaṅgībhyaḥ
Genitivemṛdvaṅgyāḥ mṛdvaṅgyoḥ mṛdvaṅgīnām
Locativemṛdvaṅgyām mṛdvaṅgyoḥ mṛdvaṅgīṣu

Compound mṛdvaṅgi - mṛdvaṅgī -

Adverb -mṛdvaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria