Declension table of ?mṛdvaṅga

Deva

NeuterSingularDualPlural
Nominativemṛdvaṅgam mṛdvaṅge mṛdvaṅgāni
Vocativemṛdvaṅga mṛdvaṅge mṛdvaṅgāni
Accusativemṛdvaṅgam mṛdvaṅge mṛdvaṅgāni
Instrumentalmṛdvaṅgena mṛdvaṅgābhyām mṛdvaṅgaiḥ
Dativemṛdvaṅgāya mṛdvaṅgābhyām mṛdvaṅgebhyaḥ
Ablativemṛdvaṅgāt mṛdvaṅgābhyām mṛdvaṅgebhyaḥ
Genitivemṛdvaṅgasya mṛdvaṅgayoḥ mṛdvaṅgānām
Locativemṛdvaṅge mṛdvaṅgayoḥ mṛdvaṅgeṣu

Compound mṛdvaṅga -

Adverb -mṛdvaṅgam -mṛdvaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria