Declension table of ?mṛdvaṅga

Deva

MasculineSingularDualPlural
Nominativemṛdvaṅgaḥ mṛdvaṅgau mṛdvaṅgāḥ
Vocativemṛdvaṅga mṛdvaṅgau mṛdvaṅgāḥ
Accusativemṛdvaṅgam mṛdvaṅgau mṛdvaṅgān
Instrumentalmṛdvaṅgena mṛdvaṅgābhyām mṛdvaṅgaiḥ mṛdvaṅgebhiḥ
Dativemṛdvaṅgāya mṛdvaṅgābhyām mṛdvaṅgebhyaḥ
Ablativemṛdvaṅgāt mṛdvaṅgābhyām mṛdvaṅgebhyaḥ
Genitivemṛdvaṅgasya mṛdvaṅgayoḥ mṛdvaṅgānām
Locativemṛdvaṅge mṛdvaṅgayoḥ mṛdvaṅgeṣu

Compound mṛdvaṅga -

Adverb -mṛdvaṅgam -mṛdvaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria