Declension table of ?mṛduyuddhā

Deva

FeminineSingularDualPlural
Nominativemṛduyuddhā mṛduyuddhe mṛduyuddhāḥ
Vocativemṛduyuddhe mṛduyuddhe mṛduyuddhāḥ
Accusativemṛduyuddhām mṛduyuddhe mṛduyuddhāḥ
Instrumentalmṛduyuddhayā mṛduyuddhābhyām mṛduyuddhābhiḥ
Dativemṛduyuddhāyai mṛduyuddhābhyām mṛduyuddhābhyaḥ
Ablativemṛduyuddhāyāḥ mṛduyuddhābhyām mṛduyuddhābhyaḥ
Genitivemṛduyuddhāyāḥ mṛduyuddhayoḥ mṛduyuddhānām
Locativemṛduyuddhāyām mṛduyuddhayoḥ mṛduyuddhāsu

Adverb -mṛduyuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria