Declension table of ?mṛduyuddha

Deva

NeuterSingularDualPlural
Nominativemṛduyuddham mṛduyuddhe mṛduyuddhāni
Vocativemṛduyuddha mṛduyuddhe mṛduyuddhāni
Accusativemṛduyuddham mṛduyuddhe mṛduyuddhāni
Instrumentalmṛduyuddhena mṛduyuddhābhyām mṛduyuddhaiḥ
Dativemṛduyuddhāya mṛduyuddhābhyām mṛduyuddhebhyaḥ
Ablativemṛduyuddhāt mṛduyuddhābhyām mṛduyuddhebhyaḥ
Genitivemṛduyuddhasya mṛduyuddhayoḥ mṛduyuddhānām
Locativemṛduyuddhe mṛduyuddhayoḥ mṛduyuddheṣu

Compound mṛduyuddha -

Adverb -mṛduyuddham -mṛduyuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria